vaagartha iva sampriktau vagartha pratipattaye|
jagatah pitarau vande parvati parameshwarau||-
-Kalidasa on speech and meaning
catvâri vâk párimitā padâni / tâni vidur brāhmaṇâ yé manīṣíṇaḥ
gúhā trîṇi níhitā néṅgayanti / turîyaṃ vācó manuṣyā̀ vadanti
-RV
bŕhaspate prathamáṃ vācó ágraṃ / yát praírata nāmadhéyaṃ dádhānāḥ
yád eṣāṃ śréṣṭhaṃ yád ariprám âsīt / preṇâ tád eṣāṃ níhitaṃ gúhāvíḥ
-रव
http://www.advaitin.net/Ananda/VakyapadiyaExcerpts.pdf
No comments:
Post a Comment