Wednesday, April 15, 2009

Sanskrit slokas on Vak (Speech)

vaagartha iva sampriktau vagartha pratipattaye|
jagatah pitarau vande parvati parameshwarau||-
-Kalidasa on speech and meaning

catvâri vâk párimitā padâni / tâni vidur brāhmaṇâ yé manīṣíṇaḥ
gúhā trîṇi níhitā néṅgayanti / turîyaṃ vācó manuṣyā̀ vadanti


-RV

bŕhaspate prathamáṃ vācó ágraṃ / yát praírata nāmadhéyaṃ dádhānāḥ

yád eṣāṃ śréṣṭhaṃ yád ariprám âsīt / preṇâ tád eṣāṃ níhitaṃ gúhāvíḥ


-रव


http://www.advaitin.net/Ananda/VakyapadiyaExcerpts.pdf

No comments: